अंशुकम् _aṃśukam

अंशुकम् _aṃśukam
अंशुकम् [अंशवः सूत्राणि बिषयो यस्य; अंशु ऋश्यादि˚ क]
1 A cloth, garment in general; सितांशुका मङ्गलमात्रभूषणा V.3.12; यत्रांशुकाक्षेपविलज्जितानां Ku.1.14; चीनांशुकमिव केतोः Ś.1.33; स्तन˚ a breast-cloth.
-2 A fine or white cloth; धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातैः Me.64; usually silken or muslin.
-3 An upper garment; a mantle.
-4 An under garment; कररुद्धनीविगलदंशुकाः स्त्रियः Śi.13.31.
-5 A leaf.
-6 Mild or gentle blaze of light (नातिदीप्ति) (कः also; स्वार्थे कन्.)
-7 The string of a churning stick. cf अंशुकं नेत्रवस्त्रयोः । cf. also अंशुकं सूक्ष्मवस्त्रे स्यात् परिधानोत्तरीययोः । किरणानां समूहे च मुखवस्त्रे तदिष्यते ॥ Nm.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно решить контрольную?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”